Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 126
ऋषिः - सुकक्षश्रुतकक्षौ
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
य꣢द꣣द्य꣡ कच्च꣢꣯ वृत्रहन्नु꣣द꣡गा꣢ अ꣣भि꣡ सू꣢र्य । स꣢र्वं꣣ त꣡दि꣢न्द्र ते꣣ व꣡शे꣢ ॥१२६॥
स्वर सहित पद पाठय꣢त् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । कत् । च꣣ । वृत्रहन् । वृत्र । हन् । उद꣡गाः꣢ । उ꣣त् । अ꣡गाः꣢꣯ । अ꣣भि꣢ । सू꣣र्य । स꣡र्व꣢꣯म् । तत् । इ꣣न्द्र । ते । व꣡शे꣢꣯ ॥१२६॥
स्वर रहित मन्त्र
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥१२६॥
स्वर रहित पद पाठ
यत् । अद्य । अ । द्य । कत् । च । वृत्रहन् । वृत्र । हन् । उदगाः । उत् । अगाः । अभि । सूर्य । सर्वम् । तत् । इन्द्र । ते । वशे ॥१२६॥
सामवेद - मन्त्र संख्या : 126
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( वृत्रहन् ) = सूर्य के समान मेघ और अज्ञान -अन्धकार या विघ्नों के नाश करने हारे ! हे ( सूर्य ) = समस्त जगत् के समान इस देह के प्रेरक ! हे आत्मन् ! ( अद्य ) = आज ( यत् कत् च अभि ) = जिस किसी पदार्थ के सन्मुख ( उद् अगा: ) = तू उदित होता है ( सर्वं तत् ) = वह सब ( ते ) = तेरे ही ( वशे ) = वश में हैं। आत्मवान् पुरुष जिस बात पर अपना संकल्प बांधते हैं वही उनके वश में होजाता है। शौनक ने यह मन्त्र, पाप नाश करने और जगत् भर को वश करने की साधना का मूलमन्त्र लिखा है ।
यदद्यकञ्चेन्युदिते रवौ स्तुत्वा पुरंदरम् । गृणन्नपाहते रिप्रं वश्यं वा कुरुते जगत् । ( ऋग्विधाने शौनकः )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सुकक्षश्रुतकक्षौ।
छन्दः - गायत्री
इस भाष्य को एडिट करें