Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 129
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
ए꣡न्द्र꣢ सान꣣सि꣢ꣳ र꣣यि꣢ꣳ स꣣जि꣡त्वा꣢नꣳ सदा꣣स꣡ह꣢म् । व꣡र्षि꣢ष्ठमू꣣त꣡ये꣢ भर ॥१२९॥
स्वर सहित पद पाठआ꣢ । इ꣣न्द्र । सानसि꣢म् । र꣣यि꣢म् । स꣣जि꣡त्वा꣢नम् । स꣣ । जि꣡त्वा꣢꣯नम् । स꣣दास꣡ह꣢म् । स꣣दा । स꣡ह꣢꣯म् । व꣡र्षि꣢꣯ष्ठम् । ऊ꣣त꣡ये꣢ । भ꣣र । ॥१२९॥
स्वर रहित मन्त्र
एन्द्र सानसिꣳ रयिꣳ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर ॥१२९॥
स्वर रहित पद पाठ
आ । इन्द्र । सानसिम् । रयिम् । सजित्वानम् । स । जित्वानम् । सदासहम् । सदा । सहम् । वर्षिष्ठम् । ऊतये । भर । ॥१२९॥
सामवेद - मन्त्र संख्या : 129
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे इन्द्र ! ( सानासिं ) = उत्तम प्रकार से विभाग करने योग्य ( सजित्वानं ) = अपने शत्रु पर विजय दिलाने वाले, ( सदासहं ) = निरन्तर आने वाले आक्रमणों को सहन करने वाले, ( वर्षिष्ठं ) = शत्रु पर बाणों और आयुधों की वर्षा करने वाले या बहुत अधिक ( रायिं ) = सेना को ( ऊतये ) = रक्षा के लिये ( आ भर ) = प्राप्त कर । आत्मा के पक्ष में रयिः -प्राण या आत्मिक ज्ञान, बल जो शरीर में स्थान २ पर बटा हुआ है, सब दोषों पर विजय करता है सब कष्टों को सहता है, सब सुखों को उत्पन्न करता है और निरन्तर गति करता है।
रयि: रीङ् गतौः – रीयते गच्छति इति रयिः । यद्वा रातेदानार्थस्य । गच्छत्याक्रामति शत्रून् इति रयिः सेना । कोशायत्तत्वाद् भृतिरक्षिता सेना वा रयिः । सजित्वानं सदासहमिति विशेषणबलाद्रयि: सेनार्थः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मधुच्छन्दा: ।
छन्दः - गायत्री।
इस भाष्य को एडिट करें