Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 185
ऋषिः - कण्वो घौरः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥
स्वर सहित पद पाठय꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥
स्वर रहित मन्त्र
यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥१८५॥
स्वर रहित पद पाठ
यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥
सामवेद - मन्त्र संख्या : 185
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( प्रचेतसः ) = उत्कृष्ट ज्ञान से सम्पन्न ( वरुणः ) = वरुण, सबसे श्रेष्ठ ( मित्रः ) = मित्र ,सबका स्नेही और ( अर्यमा ) = अन्तर्यामी, न्यायकारी जन ( यं ) = जिसकी ( रक्षन्ति ) = रक्षा करते हैं ( सः ) = वह ( जन:) = मनुष्य ( नकिः दभ्यते ) = कभी भी नाश को प्राप्त नहीं होता ।
बृहदारण्यकोपनिषद् के ( अ० ३ ) में इन देवों की पिण्ड और ब्रह्माण्ड में स्थिति का निर्णय किया है ।
टिप्पणी -
१८५ - 'नू चित्स' इति । ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कण्व:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें