Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 198
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥१९८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥१९८॥


स्वर रहित मन्त्र

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥१९८॥


स्वर रहित पद पाठ

इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥१९८॥

सामवेद - मन्त्र संख्या : 198
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( गाथिनः ) = गाथाओं का गान करने वाले, सामगायक ( इन्द्रम् इत् ) = आत्मा को ही ( बृहत् ) = बृहत्साम द्वारा ( अनूषत ) = स्तुति करते हैं । ( अर्किणः ) = अर्चा करने हारे ऋग्वेदी ( अर्केभिः ) = अपने स्तुति पाठों  व ऋग्वेद के मन्त्रों से ( इन्द्रम् ) = आत्मा को ही स्तुति करते हैं और ( वाणी:) = यजुर्वेद के मन्त्र भी ( इन्द्रम् ) = आत्मा की ही ( अनूषत ) = स्तुति करते हैं ।
सर्वे वेदा यत्पदमामनन्ति इति काठक उप० ।


 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मधुच्छन्दा :।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top