Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 199
ऋषिः - श्रुतकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣡न्द्र꣢ इ꣣षे꣡ द꣢दातु न ऋभु꣣क्ष꣡ण꣢मृ꣣भु꣢ꣳ र꣣यि꣢म् । वा꣣जी꣡ द꣢दातु वा꣣जि꣡न꣢म् ॥१९९॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । इ꣣षे꣢ । द꣣दातु । नः । ऋभुक्ष꣡ण꣢म् । ऋ꣣भु । क्ष꣡ण꣢꣯म् । ऋ꣣भु꣢म् । ऋ꣣ । भु꣢म् । र꣣यि꣢म् । वा꣣जी꣢ । द꣣दातु । वाजि꣡न꣢म् ॥१९९॥


स्वर रहित मन्त्र

इन्द्र इषे ददातु न ऋभुक्षणमृभुꣳ रयिम् । वाजी ददातु वाजिनम् ॥१९९॥


स्वर रहित पद पाठ

इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभु । क्षणम् । ऋभुम् । ऋ । भुम् । रयिम् । वाजी । ददातु । वाजिनम् ॥१९९॥

सामवेद - मन्त्र संख्या : 199
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( इन्द्रः ) = परमात्मा ( इषे ) = हमारी इच्छानुकूल ( नः ) = हमें ( ऋभुक्षणम् ) = बड़े भारी ( ऋभुं ) = तेज:सम्पन्न, सत्यसामर्थ्य से युक्त  ( ररिम् ) = धन, अन्न, ज्ञान का ( ददातु ) = दान करे । ( वाजी ) = सर्वज्ञ, ऐश्वर्यवान् वह हमें ( वाजिनं ) = ज्ञान एवं कर्म बल का भी ( ददातु ) = दान करे ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - श्रुतकक्ष:। 

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top