Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 200
ऋषिः - गृत्समदः शौनकः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ म꣣ह꣢द्भ꣣य꣢म꣣भी꣡ षदप꣢꣯ चुच्यवत् । स꣢꣫ हि स्थि꣣रो꣡ विच꣢꣯र्षणिः ॥२००॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ । म꣣ह꣢त् । भ꣣य꣢म् । अ꣣भि꣢ । सत् । अ꣡प꣢꣯ । चु꣣च्यवत् । सः꣢ । हि । स्थि꣣रः꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः ॥२००॥


स्वर रहित मन्त्र

इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । स हि स्थिरो विचर्षणिः ॥२००॥


स्वर रहित पद पाठ

इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् । सः । हि । स्थिरः । विचर्षणिः । वि । चर्षणिः ॥२००॥

सामवेद - मन्त्र संख्या : 200
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( अङ्ग ) = हे मनुष्य ! वह परमेश्वर ( महद् भयम् ) = बड़ेभारी भय को ( अभीषत् ) = दूर करता है। भयको वह ( अपचुच्यवत् ) = परे हटा देता है ( सः हि ) = क्योंकि वह ( स्थिर:) = स्थिर, कूटस्थ और ( विचर्षणि: ) = सब को देखने वाला, सबका निरीक्षक है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गृत्समदः ।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top