Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 318
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢ । शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥३१८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । न꣡रः꣢꣯ । ने꣣म꣡धि꣢ता । ने꣣म꣢ । धि꣣ता । हवन्ते । य꣢त् । पा꣡र्याः꣢ । यु꣣न꣡ज꣢ते । धि꣡यः꣢꣯ । ताः । शू꣡रः꣢꣯ । नृ꣡षा꣢꣯ता । नृ । सा꣣ता । श्र꣡व꣢꣯सः । च । ꣣ का꣡मे꣢꣯ । आ । गो꣡म꣢꣯ति । व्र꣣जे꣢ । भ꣣ज । त्व꣢म् । नः꣣ ॥३१८॥


स्वर रहित मन्त्र

इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ॥३१८॥


स्वर रहित पद पाठ

इन्द्रम् । नरः । नेमधिता । नेम । धिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः । शूरः । नृषाता । नृ । साता । श्रवसः । च । कामे । आ । गोमति । व्रजे । भज । त्वम् । नः ॥३१८॥

सामवेद - मन्त्र संख्या : 318
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( यत् ) = क्योंकि आत्मा ( पार्या: ) = व्यापार, चेष्टा करने वाले या भरणपोषण करने में समर्थ ( धियः ) = ज्ञान और कर्मों की ( युनजते ) = आयोजना, प्रबन्ध करता है इसलिये ( नरः ) = विद्वान् लोग ( इन्द्रम् ) = ऐश्वर्यवान् राजा के समान परमेश्वर या आत्मा को ( नेमधिता ) = संग्राम, यज्ञ, व्यवस्था की स्थापना के अवसर पर ( हवन्ते ) = उसको बुलाते या स्मरण करते हैं।( शूरः) = शूरवीर ( नृषाता ) = मनुष्यों का उचित विभाग करने हारा ( चकमे ) = कामना करने वाले ( गोमतिं व्रजे ) = हमारे अभिलषित गोओं  के बाड़े के समान इन्द्रियों से सम्पन्न ब्रज, गोष्ठ या देह में ( त्वं ) = तू ( नः ) = हमें ( श्रवस: ) = अन्न वल आदि ( भज ) = प्राप्त करा ।  

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - नेवतः। 

इस भाष्य को एडिट करें
Top