Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 319
ऋषिः - गौरिवीतिः शाक्त्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

व꣡यः꣢ सुप꣣र्णा꣡ उ꣢꣯प सेदु꣣रि꣡न्द्रं꣢ प्रि꣣य꣡मे꣢धा꣣ ऋ꣡ष꣢यो꣣ ना꣡ध꣢मानाः । अ꣡प꣢ ध्वा꣣न्त꣡मू꣢र्णु꣣हि꣢ पू꣣र्धि꣡ चक्षु꣢꣯र्मुमु꣣ग्ध्या꣢३꣱स्मा꣢न्नि꣣ध꣡ये꣢व ब꣣द्धा꣢न् ॥३१९॥

स्वर सहित पद पाठ

व꣡यः꣢꣯ । सु꣣पर्णाः । सु꣣ । पर्णाः꣢ । उ꣡प꣢꣯ । से꣣दुः । इ꣡न्द्र꣢꣯म् । प्रि꣣य꣡मे꣢धाः । प्रि꣣य꣢ । मे꣣धाः । ऋ꣡ष꣢꣯यः । ना꣡ध꣢꣯मानाः । अ꣡प꣢꣯ । ध्वा꣣न्त꣢म् । ऊ꣣र्णुहि꣢ । पू꣣र्धि꣢ । च꣡क्षुः꣢ । मु꣣मुग्धि꣢ । अ꣣स्मा꣢न् । नि꣣ध꣡या꣢ । नि꣣ । ध꣡या꣢꣯ । इ꣣व । बद्धा꣢न् ॥३१९॥


स्वर रहित मन्त्र

वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या३स्मान्निधयेव बद्धान् ॥३१९॥


स्वर रहित पद पाठ

वयः । सुपर्णाः । सु । पर्णाः । उप । सेदुः । इन्द्रम् । प्रियमेधाः । प्रिय । मेधाः । ऋषयः । नाधमानाः । अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधया । नि । धया । इव । बद्धान् ॥३१९॥

सामवेद - मन्त्र संख्या : 319
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( वयः ) = दूर तक गति करने हारे, दूरदर्शी ( सुपर्णा: ) = उत्तम ज्ञान और बल की याचना करते हुए, ( ऋषय:) = विद्वान् लोग और आत्म पक्ष में -इन्द्रियां ( इन्द्रम् उपसेदुः ) = इन्द्र  आत्मा आचार्य, परमेश्वर के समीप शिष्य भाव से पहुंचे और कहने लगे ( ध्वान्तं ) = हमारे अज्ञानरूप अन्धकारको ( अप ऊर्णुहि ) = दूर कर  । ( चक्षुः ) = हमारी आंख को ( पूर्धि ) = शक्तिमान् कर, तेज से भर दे और ( निधया इव बद्धान् ) = जाल में बंधे हुए के समान हमको ( सुमुग्धि ) = मुक्त कर ।

इन्द्रियों का आत्मा के प्रति शिष्यों का ब्रह्मज्ञानी गुरु के प्रति, ऋषियों ज्ञानियों का परमात्मा के प्रति यह वचन है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गौरिवीतिः ।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - नेवतः। 

इस भाष्य को एडिट करें
Top