Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 320
ऋषिः - वेनो भार्गवः देवता - वेनः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

ना꣡के꣢ सुप꣣र्ण꣢꣯मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥३२०॥

स्वर सहित पद पाठ

ना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡च꣢क्षत । अ꣣भि । अ꣡च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्ष꣣म् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯णस्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥३२०॥


स्वर रहित मन्त्र

नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥३२०॥


स्वर रहित पद पाठ

नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥३२०॥

सामवेद - मन्त्र संख्या : 320
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = हे ज्ञानस्वरूप ! तेजस्विन् आत्मन्  ! ( नाके ) = दुःख रहित मोक्षमार्ग में ( हृदा वेनन्तः ) = अपने हृदय या मन से तेरी कामना करते हुए, ( उपपतन्तं ) = गमन करते हुए ( हिरण्यपक्षं  ) = हितकारी और मनोहर पक्षों  या प्राणों  या साधनों से युक्त, ( वरुणस्य दूतं ) = सब पापों के वारण करने हारे जगदीश्वर के दूत, संदेश या ज्ञान को प्राप्त कराने हारे ( यमस्य ) = सब के नियन्ता वायु या ईश्वर के ( योनौ ) = प्रकट होने के स्थान या अन्तरिक्ष में ( शकुनं ) = शक्ति से सम्पन्न, ( भुरण्युम्  ) = भ्रमणशील या सब के पालन पोषण करने हारे ( त्वा ) = तुझको ( यत् ) = जो ( अभि-अच क्षत ) = सर्वत्र देखते हैं । इस आनन्दमय  ब्रह्म आत्मा के नाना पक्षों का विवरण देखो तौत्तरीय उप० ( आनन्दवल्ली अनु०१ से ६ तक) वहां  इस शकुन के पक्षों  और पुच्छ आदि का नाना  रूप से प्रदर्शन कराया है ।  

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वेनो भार्गवः।

देवता - इन्द्र:।

छन्दः - त्रिष्टुभ्।

स्वरः -  नेवतः। 

इस भाष्य को एडिट करें
Top