Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 321
ऋषिः - बुहस्पतिर्नकुलो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
0
ब्र꣡ह्म꣢ जज्ञा꣣नं꣡ प्र꣢थ꣣मं꣢ पु꣣र꣢स्ता꣣द्वि꣡ सी꣢म꣣तः꣢ सु꣣रु꣡चो꣢ वे꣣न꣡ आ꣢वः । स꣢ बु꣣꣬ध्न्या꣢꣯ उप꣣मा꣡ अ꣢स्य वि꣣ष्ठाः꣢ स꣣त꣢श्च꣣ यो꣢नि꣣म꣡स꣢तश्च꣣ वि꣡वः꣢ ॥३२१॥
स्वर सहित पद पाठब्र꣡ह्म꣢꣯ । ज꣣ज्ञान꣢म् । प्र꣢थम꣢म् । पु꣣र꣡स्ता꣢त् । वि । सी꣣मतः꣢ । सु꣣रु꣡चः꣢ । सु꣣ । रु꣡चः꣢꣯ । वे꣣नः꣢ । अ꣣वरि꣡ति꣢ । सः । बु꣣ध्न्याः꣡ । उ꣣पमाः । उ꣣प । माः꣢ । अ꣣स्य । विष्ठाः꣢ । वि꣣ । स्थाः꣢ । स꣣तः꣢ । च꣣ । यो꣡नि꣢꣯म् । अ꣡स꣢꣯तः । अ । स꣣तः । च । वि꣢ । व꣣रि꣡ति꣢ ॥३२१॥
स्वर रहित मन्त्र
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥३२१॥
स्वर रहित पद पाठ
ब्रह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमतः । सुरुचः । सु । रुचः । वेनः । अवरिति । सः । बुध्न्याः । उपमाः । उप । माः । अस्य । विष्ठाः । वि । स्थाः । सतः । च । योनिम् । असतः । अ । सतः । च । वि । वरिति ॥३२१॥
सामवेद - मन्त्र संख्या : 321
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( वेनः ) = ज्ञानवान् तेजस्वी परमात्मा ( प्रथमं ) = सबसे प्रथम ( जज्ञानं ) = प्रादुर्भूत् या प्रकट होते हुए ( ब्रह्म ) = बृहदाकार ब्रह्माण्ड को ( सीम् अतः पुरुस्तात् ) = इस समस्त संसार की रचना के पूर्व ही ( सुरुचः ) = उत्तम कान्तियों का ( वि आवः ) = पुञ्ज बनाकर प्रकट करता है ( सः ) = वह परमात्मा ( बुध्न्याः ) = आकाश में उत्पन्न हुए ( अस्य उपमाः ) = उसके ही सदृश ( विष्टा ) = विशेष रूप से स्थिति करने हारे ब्रह्माण्ड को भी स्थापित करता है। और ( सतः च ) = इस समस्त सत् रूप में प्रकट जगत् ( असतः च ) = और अव्यक्त प्रकृति के ( योनिम् ) = मूल आश्रय को भी ( विवः ) = वही प्रकट करता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - बुहस्पतिर्नकुलो वा।
देवता - इन्द्रः।
छन्दः - त्रिष्टुभ् ।
स्वरः - नेवतः।
इस भाष्य को एडिट करें