Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 395
ऋषिः - इरिम्बिठिः काण्वः देवता - आदित्याः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
0

तु꣣चे꣡ तुना꣢꣯य꣣ त꣢꣫त्सु नो꣣ द्रा꣡घी꣢य꣣ आ꣡यु꣢र्जी꣣व꣡से꣢ । आ꣡दि꣢त्यासः समहसः कृ꣣णो꣡त꣢न ॥३९५॥

स्वर सहित पद पाठ

तु꣣चे꣢ । तु꣡ना꣢꣯य । तत् । सु । नः꣣ । द्रा꣡घी꣢꣯यः । आ꣡युः꣢꣯ । जी꣣व꣡से꣢ । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । समहसः । स । महसः कृणो꣡त꣢न । कृ꣣णो꣡त꣢ । न꣣ ॥३९५॥


स्वर रहित मन्त्र

तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥३९५॥


स्वर रहित पद पाठ

तुचे । तुनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे । आदित्यासः । आ । दित्यासः । समहसः । स । महसः कृणोतन । कृणोत । न ॥३९५॥

सामवेद - मन्त्र संख्या : 395
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( सुमहसः ) = तेजस्वी ( आदित्यासः ) = आदित्यरश्मियों के समान तेजस्वी विद्वान् गुरुओ ! ( नः तुचे ) = हमारे पुत्र  ( तुनाय ) = और सन्तान चलाने हारे पौत्र और ( नः ) = हमारे ( जीवसे ) = जीवन के निमित्त ( तत् ) = वह ( द्राघीयः ) = दीर्घ ( आयुः ) = आयु ( सु कृणोतन ) = करो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - इरिमिठिः ।

देवता - आदित्याः।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top