Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 395
ऋषिः - इरिम्बिठिः काण्वः
देवता - आदित्याः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
तु꣣चे꣡ तुना꣢꣯य꣣ त꣢꣫त्सु नो꣣ द्रा꣡घी꣢य꣣ आ꣡यु꣢र्जी꣣व꣡से꣢ । आ꣡दि꣢त्यासः समहसः कृ꣣णो꣡त꣢न ॥३९५॥
स्वर सहित पद पाठतु꣣चे꣢ । तु꣡ना꣢꣯य । तत् । सु । नः꣣ । द्रा꣡घी꣢꣯यः । आ꣡युः꣢꣯ । जी꣣व꣡से꣢ । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । समहसः । स । महसः कृणो꣡त꣢न । कृ꣣णो꣡त꣢ । न꣣ ॥३९५॥
स्वर रहित मन्त्र
तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥३९५॥
स्वर रहित पद पाठ
तुचे । तुनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे । आदित्यासः । आ । दित्यासः । समहसः । स । महसः कृणोतन । कृणोत । न ॥३९५॥
सामवेद - मन्त्र संख्या : 395
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सुमहसः ) = तेजस्वी ( आदित्यासः ) = आदित्यरश्मियों के समान तेजस्वी विद्वान् गुरुओ ! ( नः तुचे ) = हमारे पुत्र ( तुनाय ) = और सन्तान चलाने हारे पौत्र और ( नः ) = हमारे ( जीवसे ) = जीवन के निमित्त ( तत् ) = वह ( द्राघीयः ) = दीर्घ ( आयुः ) = आयु ( सु कृणोतन ) = करो ।
टिप्पणी -
३९५ - 'तुचेतनाय' 'सुमहसः' इति च पाठभेद:।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - इरिमिठिः ।
देवता - आदित्याः।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें