Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 513
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
0
आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥५१३॥
स्वर सहित पद पाठआ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢꣯ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥५१३॥
स्वर रहित मन्त्र
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥५१३॥
स्वर रहित पद पाठ
आ । सोम । स्वानः । अद्रिभिः । अ । द्रिभिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दध्रिषे ॥५१३॥
सामवेद - मन्त्र संख्या : 513
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = आत्मन् ! ( अद्रिभिः ) = योगसाधनों या योगियों द्वारा ( सुवानः ) = उत्पन्न या साक्षात् किया जाकर ( अव्यया ) = अवि -भेड़ के बालों के बने, छानने के कपड़े के समान तमोमय ( वाराणि ) आवरणों को ( तिरः ) = पार करता हुआ ( जनः न पुरि ) = जिस प्रकार वीर पुरुष कोट लांघता हुआ नगर में प्रवेश करता है उसी प्रकार ( चम्वोः ) = चमसो या द्यौ और पृथिवी में और आत्मा मस्तक के दोनों भागों में ( विशद् ) = प्रवेश करता हुआ, ( हरिः ) = सब तमोमय बाधाओं को दूर करता हुआ ( वनेषु ) = सेवन करने योग्य स्थान, हृदय में ( सदः ) = स्थिति ( दध्रिषे ) = प्राप्त करता है। ब्रह्मानन्द, आत्मानन्द या योगज सुख का समान रूप से वर्णन है ।
टिप्पणी -
५१३ –‘सुवानो' 'दधिषे’ च ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।
देवता - पवमानः ।
छन्दः - बृहती।
स्वरः - मध्यमः।