Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 514
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
0

प्र꣡ सो꣢म दे꣣व꣡वी꣢तये꣣ सि꣢न्धु꣣र्न꣡ पि꣢प्ये꣣ अ꣡र्ण꣢सा । अ꣣ꣳशोः꣡ पय꣢꣯सा मदि꣣रो꣡ न जागृ꣢꣯वि꣣र꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣡त꣢म् ॥५१४॥

स्वर सहित पद पाठ

प्र꣢ । सो꣣म । दे꣡व꣢वीतये । दे꣣व꣢ । वी꣣तये । सि꣡न्धुः꣢꣯ । न । पि꣣प्ये । अ꣡र्ण꣢꣯सा । अँ꣣शोः꣢ । प꣡य꣢꣯सा । म꣣दिरः꣢ । न । जा꣡गृ꣢꣯विः । अ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् ॥५१४॥


स्वर रहित मन्त्र

प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । अꣳशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥५१४॥


स्वर रहित पद पाठ

प्र । सोम । देववीतये । देव । वीतये । सिन्धुः । न । पिप्ये । अर्णसा । अँशोः । पयसा । मदिरः । न । जागृविः । अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् ॥५१४॥

सामवेद - मन्त्र संख्या : 514
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( सोम ) = आत्मन् ! ( देववीतये ) = देवों, विद्वानों, इन्द्रियों के अथवा परमेश्वर के ऐश्वर्य को प्राप्त करने के लिये ( अर्णासा ) = जल के समान ज्ञान, विशेष  अनुभव, या प्राणशक्ति से ( सिन्धुः न ) = महान् नदी या समुन्द्र के समान ( पिप्यसे ) = बढ़ता है । और ( मदिर: ) = हर्ष का उत्पादक, ( जागृविः ) = निरन्तर जागने वाला, ( अंशो: ) = व्यापनशील  आत्मा के ( पयसा ) = ज्ञान या स्वाभाविक आनन्द रस से मिलकर ( मधुश्चुतं  ) = मधुर आत्मज्ञान को बहाने वाले ( कोशं  ) = आनन्दमय कोश या परमसुख की निधि को ( अच्छ ) = प्राप्त हो ।

मधु और देवों के मधुच्युत् कोश का वर्णन अथर्ववेद और बृहदारण्यक ( बृहदा० उप० अ० २। ५ ) में उत्तम रूप से वर्णित है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।

देवता - पवमानः ।

छन्दः - बृहती।

स्वरः - मध्यमः।

इस भाष्य को एडिट करें
Top