Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 569
ऋषिः - पर्वतनारदौ काण्वौ
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
0
तं꣡ वः꣢ सखायो꣣ म꣡दा꣢य पुना꣣न꣢म꣣भि꣡ गा꣢यत । शि꣢शुं꣣ न꣢ ह꣣व्यैः꣡ स्व꣢दयन्त गू꣣र्ति꣡भिः꣢ ॥५६९॥
स्वर सहित पद पाठत꣢म् । वः꣣ । सखायः । स । खायः । म꣡दा꣢꣯य । पु꣣नान꣢म् । अ꣣भि꣢ । गा꣣यत । शि꣡शु꣢꣯म् । न । ह꣣व्यैः꣢ । स्व꣣दयन्त । गूर्ति꣡भिः꣢ ॥५६९॥
स्वर रहित मन्त्र
तं वः सखायो मदाय पुनानमभि गायत । शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥५६९॥
स्वर रहित पद पाठ
तम् । वः । सखायः । स । खायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । हव्यैः । स्वदयन्त । गूर्तिभिः ॥५६९॥
सामवेद - मन्त्र संख्या : 569
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सखायः ) = मित्रो ! ( वः ) = आप लोग ( तं ) = उस ( पुनानं ) = तपस्या आदि से मलों को शोधन करने हारे साधक, या मुख्य प्राण की ( मदाय ) = आनन्द की प्राप्ति के लिये ( अभिगायत ) = साक्षात् गुण स्तुति करो । और ( गूर्त्तिभिः ) = स्तुतियों द्वारा और ( हव्यैः ) = उत्तम सात्विक पदार्थों और विचारों द्वारा ( शिशुम् न ) = जिस प्रकार मधुर अन्नों का ( स्वदयन्त ) = रस चखाकर बालक को वश करते हैं उसी प्रकार । ( शिशुम् ) = सबके भीतर विद्यमान आत्मा को ( स्वदयन्तः ) = अमृत का रसा स्वादन कराकर अपने वश कर, उस तक पहुंचा।
टिप्पणी -
५६९-- 'यज्ञेः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पर्वतनारदौ काश्यप्यावप्सरसौ वा।
देवता - इन्द्र :।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें