Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 668
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
ब्र꣣ह्मा꣡ण꣢स्त्वा यु꣣जा꣢ व꣣य꣡ꣳ सो꣢म꣣पा꣡मि꣢न्द्र सो꣣मि꣡नः꣢ । सु꣣ता꣡व꣢न्तो हवामहे ॥६६८॥
स्वर सहित पद पाठब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । युजा꣢ । व꣣य꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । इ꣣न्द्र । सो꣡मिनः꣢ । सु꣣ता꣡वन्तः꣢ । ह꣣वामहे ॥६६८॥
स्वर रहित मन्त्र
ब्रह्माणस्त्वा युजा वयꣳ सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥६६८॥
स्वर रहित पद पाठ
ब्रह्माणः । त्वा । युजा । वयम् । सोमपाम् । सोम । पाम् । इन्द्र । सोमिनः । सुतावन्तः । हवामहे ॥६६८॥
सामवेद - मन्त्र संख्या : 668
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (३) हे ( इन्द्र ) = परमेश्वर ! ( वयम् ) = हम ( ब्रह्माणः ) = ब्रह्मज्ञानी लोग ( सोमपाः ) = सोमरस का पान करने वाले ( सुतावन्तः ) = सम्पादित सोम मय आनन्दरस को प्राप्त होकर ( युजा ) = समाधि द्वारा ( त्वा ) = तुझ ( सोमपाम् ) = सोम, समस्त विश्व का पान अर्थात् आदान या वश करने हारे परमेश्वर को ( हवामहे ) = पुकारते हैं ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - इरिमिठ:। देवता - इन्द्रः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें