Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 67
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
0
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥६७॥
स्वर सहित पद पाठमू꣣र्धान꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः꣢ ॥६७॥
स्वर रहित मन्त्र
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥६७॥
स्वर रहित पद पाठ
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥६७॥
सामवेद - मन्त्र संख्या : 67
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( दिवः ) = द्यौलोक के ( मूर्धानं ) = शिरोभाग और ( पृथिव्याः ) = पृथिवी के ( अरतिं ) = स्वामी, ( ऋते ) = सत्य, यज्ञ या समस्त ब्रह्माण्ड में ( आ जातम् ) = सर्वत्र प्रादुर्भूत, व्याप्त, ( वैश्वानरम् ) = सब प्राणियों में व्यापक, ( कविम् ) = मेधावी, क्रान्तदर्शी ( सम्राजम् ) = खूब प्रकाशमान सब के सम्राट्, ( जनानां अतिथिम् ) = मनुष्यों में अतिथि के समान अति आदर से पूजा के योग्य ( नः ) = हमारा ( आसन् ) = मुख भाग में स्थित अर्थात् सब के प्रमुख ( अग्निं ) = अग्नि, ज्ञानवान् परमेश्वर को ही ( पात्रं १ ) = हमारी स्तुतियों और सत्कार का पात्र या पालक ( देवा:२ ) = विद्वान् पुरुष ( जनयन्त) = प्रकट करते, बतलाते हैं ।
टिप्पणी -
१. पात्रं पातारं । सा० ।
२. देवाः ऋत्विजः स्तोतारः । सा० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजो बार्हस्पत्यः।
छन्दः - त्रिष्टुभ ।
इस भाष्य को एडिट करें