Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 66
ऋषिः - कुत्स आङ्गिरसः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - आग्नेयं काण्डम्
0
इ꣣म꣢꣫ꣳ स्तो꣣म꣡मर्ह꣢ते जा꣣त꣡वे꣢दसे र꣡थ꣢मिव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ । भ꣣द्रा꣢꣫ हि नः꣣ प्र꣡म꣢तिरस्य स꣣ꣳस꣡द्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥६६॥
स्वर सहित पद पाठइ꣣म꣢म् । स्तो꣡मम꣢꣯म् । अ꣡र्ह꣢꣯ते । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । र꣡थ꣢꣯म् । इ꣣व । स꣢꣯म् । म꣣हेम । मनीष꣡या꣢ । भ꣣द्रा꣢ । हि । नः꣣ । प्र꣡म꣢꣯तिः । प्र । म꣣तिः । अस्य । सँस꣡दि꣢ । सम् । स꣡दि꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥६६॥
स्वर रहित मन्त्र
इमꣳ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य सꣳसद्यग्ने सख्ये मा रिषामा वयं तव ॥६६॥
स्वर रहित पद पाठ
इमम् । स्तोममम् । अर्हते । जातवेदसे । जात । वेदसे । रथम् । इव । सम् । महेम । मनीषया । भद्रा । हि । नः । प्रमतिः । प्र । मतिः । अस्य । सँसदि । सम् । सदि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥६६॥
सामवेद - मन्त्र संख्या : 66
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( अर्हते ) = पूजा सत्कार करने योग्य ( जातवेदसे ) = समस्त पदार्थों के जानने वाले, वेदों के उत्पादक ईश्वर के लिये ( इमं स्तोमं ) = यह स्तुतिवाक्य हम लोग ( रथम् इव१ ) = रमणीय पदार्थ, उपहार करने योग्य वस्तु के समान ( सम् ) = उत्तम रीति से ( मनीषया ) = अपनी बुद्धि से ( महेम ) = प्रस्तुत करते हैं । ( अस्य ) = इस ( अग्नेः ) = अग्नि के ( संसद् ) = सभास्थान, संगम या सत्सङ्ग में ( नः ) = हमारी ( प्रमतिः ) = उत्तम मति सदा ( भद्रा हि ) कल्याण संकल्प वाली बनी रहे । हे अग्ने ! ईश्वर ! ( वयं ) = हम लोग !( तव ) = तेरे संग ( सख्ये ) = मित्रभाव में ( मा रिषाम२ ) = कभी कष्ट न पावें, कभी पीड़ित न हों ।
टिप्पणी -
१. रथमिव , यथा तक्षा रथं संस्करोति तथा ( सा० ) । यथा रथं गमयति तथा स्तोमं गमयेम, इति मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कुत्स: ।
छन्दः - जगत्यौ ।
इस भाष्य को एडिट करें