Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 74
ऋषिः - वत्सप्रिर्भालन्दनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
0

प्र꣢ भू꣣र्ज꣡य꣢न्तं म꣣हां꣡ वि꣢पो꣣धां꣢ मू꣣रै꣡रमू꣢꣯रं पु꣣रां꣢ द꣣र्मा꣡ण꣢म् । न꣡य꣢न्तं गी꣣र्भि꣢र्व꣣ना꣡ धियं꣢꣯ धा꣣ ह꣡रि꣢श्मश्रुं꣣ न꣡ वर्मणा꣢꣯ धन꣣र्चि꣢म् ॥७४॥

स्वर सहित पद पाठ

प्र꣢ । भूः꣣ । ज꣡य꣢꣯न्तम् । म꣣हा꣢म् । वि꣣पोधा꣢म् । वि꣣पः । धा꣢म् । मू꣣रैः꣢ । अ꣡मू꣢꣯रम् । अ꣢ । मू꣣रम् । पुरा꣢म् । द꣣र्मा꣡ण꣢म् । न꣡य꣢꣯न्तम् । गी꣣र्भिः꣢ । व꣣ना꣢ । धि꣡य꣢꣯म् । धाः꣢ । ह꣡रि꣢꣯श्मश्रुम् । ह꣡रि꣢꣯ । श्म꣣श्रुम् । न꣢ । व꣡र्म꣢꣯णा । ध꣣नर्चि꣢म् ॥७४॥


स्वर रहित मन्त्र

प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥७४॥


स्वर रहित पद पाठ

प्र । भूः । जयन्तम् । महाम् । विपोधाम् । विपः । धाम् । मूरैः । अमूरम् । अ । मूरम् । पुराम् । दर्माणम् । नयन्तम् । गीर्भिः । वना । धियम् । धाः । हरिश्मश्रुम् । हरि । श्मश्रुम् । न । वर्मणा । धनर्चिम् ॥७४॥

सामवेद - मन्त्र संख्या : 74
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = ( भूः १ ) = सबके उत्पत्तिस्थान, भू आदि लोकों को ( प्र जयन्तं ) = उत्तम रीति से विजय करने वाले ( मूरै:) = मोहयुक्त जीवों द्वारा गृहीत (पुरां  ) = शरीरों के ( दर्माणम् ) = नाश करने वाले, उनको मुक्ति दिलाने वाले, ( अमूरं ) = स्वयं मोह रहित, ( गीर्भिः ) = वेदवाणियों द्वारा ( वनां ) = भजन करने योग्य ( धियं नयन्तं ) = हमारी बुद्धि को सन्मार्ग में ले जाने वाले, ( हरिश्मश्रुं न ) = सुवर्ण के समान कान्तियुक्त किरण वाले सूर्य के समान ( वर्मणा ) = कवच से ( धनर्चिम् ) = विभूतिमान् उस अग्नि को ( धाः ) = हृदय में धारण कर । 
त्रिपुरारि, पशुपति, भूतिभृत्, विद्येश्वर आदि की शिवविषयक कल्पना ब्रह्म के विषय में इसी मन्त्र के आधार पर हैं। हरिश्मश्रु, हिरण्यकेश आदि शब्दों के धात्वर्थ समान हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्सप्रि: ।

छन्द: - त्रिष्टुभ ।

देवता:- अग्नि: । 

इस भाष्य को एडिट करें
Top