Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 75
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पूषा छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
0

शु꣣क्रं ते꣢ अ꣣न्य꣡द्य꣢ज꣣तं꣡ ते꣢ अ꣣न्य꣡द्वि꣢꣯षुरूपे꣣ अ꣡ह꣢नी꣣ द्यौ꣡रि꣢वासि । वि꣢श्वा꣣ हि꣢ मा꣣या꣡ अव꣢꣯सि स्वधावन्भ꣣द्रा꣡ ते꣢ पूषन्नि꣣ह꣢ रा꣣ति꣡र꣢स्तु ॥७५॥

स्वर सहित पद पाठ

शु꣣क्र꣢म् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । य꣣जतम् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । वि꣡षु꣢꣯रूपे । वि꣡षु꣢꣯ । रू꣣पेइ꣡ति꣢ । अ꣡ह꣢꣯नी । अ । ह꣣नीइ꣡ति꣢ । द्यौः । इ꣣व । असि । वि꣡श्वाः꣢꣯ । हि । मा꣣याः꣢ । अ꣡व꣢꣯सि । स्व꣣धावन् । स्व । धावन् । भद्रा꣢ । ते꣣ । पूषन् । इह꣢ । रा꣣तिः । अ꣣स्तु ॥७५॥


स्वर रहित मन्त्र

शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ॥७५॥


स्वर रहित पद पाठ

शुक्रम् । ते । अन्यत् । अन् । यत् । यजतम् । ते । अन्यत् । अन् । यत् । विषुरूपे । विषु । रूपेइति । अहनी । अ । हनीइति । द्यौः । इव । असि । विश्वाः । हि । मायाः । अवसि । स्वधावन् । स्व । धावन् । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥७५॥

सामवेद - मन्त्र संख्या : 75
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे पूषन् ! अग्ने ! ( ते ) = तेरा ( शुक्रं ) = कान्तिमान् प्रकाशमान् रूप ( अन्यत्  ) = दूसरा है । और ( यजतम् ) = आपका मिलने वाला, उपास्य, शिवरूप ( अन्यत्  ) = और है । ( अहनी ) = ये दिन और रात के समान दोनों  ( त्रिषुरूपे ) = भिन्न २ रूप के हैं । हे अग्ने ! तू ( द्यौः इव असि१  ) = सूर्य के समान है । हे ( स्वधावन् ) = अन्नपते ! प्राणपते ! जीवेश्वर ! भूतपते ! ( हि विश्वा ) = क्योंकि तू समस्त संसार की सब प्रकार की ( माया: ) = मायाओं, सृष्टियों को ( अवसि ) = पालन करता है । हे ( पूषन्  ) = समस्त संसार के पोषण करने हारे ( इह ) = इस लोक में ( ते ) = तेरा ( रातिः ) = दान ( भद्रा ) = कल्याण और सुख के देने वाला ( अस्तु ) = हो ।

ईश्वर ने अग्नि और सोम, प्राण और रयि दोनों से समस्त संसार को बनाया है । वह दोनों का सूर्य के समान प्रेरक है । सब चराचर सर्ग जो प्रकृति के विकार से बनी ( माया ) = सृष्टियां हैं, उनको वही पालन करता है, यहां ब्रह्मा, विष्णु, शिव तीनों रूपों का क्रम से वर्णन किया गया है । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाज: ।

छन्द: - त्रिष्टुभ ।

देवता :- सुर:।

इस भाष्य को एडिट करें
Top