Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 76
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
0
इ꣡डा꣢मग्ने पुरु꣣द꣡ꣳस꣢ꣳ स꣣निं꣡ गोः श꣢꣯श्वत्त꣣म꣡ꣳ हव꣢꣯मानाय साध । स्या꣡न्नः꣢ सू꣣नु꣡स्तन꣢꣯यो वि꣣जा꣢꣫वाग्ने꣣ सा꣡ ते꣢ सुम꣣ति꣡र्भू꣢त्व꣣स्मे꣢ ॥७६॥
स्वर सहित पद पाठइ꣡डा꣢꣯म् । अ꣣ग्ने । पुरुदँ꣡स꣢म् । पु꣣रु । दँ꣡स꣢꣯म् । स꣣नि꣢म् । गोः । श꣣श्वत्तम꣢म् । ह꣡व꣢꣯मानाय । सा꣣ध । स्या꣢त् । नः꣣ । सूनुः꣢ । त꣡न꣢꣯यः । वि꣣जा꣡वा꣢ । वि꣣ । जा꣡वा꣢꣯ । अ꣡ग्ने꣣ । सा । ते꣣ । सुमतिः꣢ । सु꣣ । मतिः꣢ । भू꣣तु । अस्मे꣡इति꣢ ॥७६॥
स्वर रहित मन्त्र
इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥७६॥
स्वर रहित पद पाठ
इडाम् । अग्ने । पुरुदँसम् । पुरु । दँसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । वि । जावा । अग्ने । सा । ते । सुमतिः । सु । मतिः । भूतु । अस्मेइति ॥७६॥
सामवेद - मन्त्र संख्या : 76
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( अग्ने ) = परमेश्वर ! तू ( हवमानाय ) = स्तुति भजन करने पुरुष के लिये ( पुरुदंसम् ) = बहुत कर्मों से सम्पन्न या इन्द्रियों को पुष्टिदायक, ( गो.सनिं ) = गोधन, इन्द्रिय, वाणी या सरस्वती, विद्या के देने हारे, ( शश्वत्तमं ) = चिरकाल तक ( इडाम् ) = अन्न, ज्ञान, एवं भक्ति को ( साध ) = प्राप्त करा । ( नः ) = हमारा ( सूनुः ) = पुत्र ( तनयः१ ) = अगली सन्तान का विस्तार करने वाला वंशधर ( विजावा२ ) = नाना प्रकार की सन्तानों का उत्पन्न करने हारा ( स्यात् ) = हो । ( ते सा सुमतिः ) = तेरी वही शोभन मति ( अस्मे ) = हमारे लिये ( भूतु ) = बनी रहे ।
टिप्पणी -
७६-पुरुदंससं । सा० भा० ।
१. तनयः पुत्रः, तनोति विस्तारयति सन्ततिमिति ।
२. विजावा विविधं जनयिता पुत्राणां, अनेन प्रकारेण वंशस्याविच्छेद आशास्यते । मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वामित्र: ।
छन्द: - त्रिष्टुभ ।
देवता :- अग्नि: ।
इस भाष्य को एडिट करें