Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 776
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

त्व꣡ꣳ स꣢मु꣣द्रि꣡या꣢ अ꣣पो꣢ऽग्रि꣣यो꣡ वाच꣢꣯ ई꣣र꣡य꣢न् । प꣡व꣢स्व विश्वचर्षणे ॥७७६॥

स्वर सहित पद पाठ

त्वम् । स꣣मुद्रि꣡याः꣢ । स꣣म् । उद्रि꣡याः꣢ । अ꣣पः꣢ । अ꣣ग्रि꣢यः । वा꣡चः꣢꣯ । ई꣣र꣡य꣢न् । प꣡व꣢꣯स्व । वि꣣श्वचर्षणे । विश्व । चर्षणे ॥७७६॥


स्वर रहित मन्त्र

त्वꣳ समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥७७६॥


स्वर रहित पद पाठ

त्वम् । समुद्रियाः । सम् । उद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वचर्षणे । विश्व । चर्षणे ॥७७६॥

सामवेद - मन्त्र संख्या : 776
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( ३ ) हे ( कवे !) = मेधाविन् ! हे ( सोम ) = सर्वोत्पादक, सर्वप्रेरक, रसस्वरूप ! ( महिम्ने ) = विशाल महिमास्वरूप ( तुभ्यं ) = तेरे लिये ( इमा भुवना ) = ये समस्त लोक ( तस्थिरे ) = स्थिर हैं । ( तुभ्यं ) = तेरे लिये ये ( धेनवः ) = वाणियां और नदियां ( धावन्ति ) = गति कर रही हैं, प्रकट होती हैं, दौड़ रही हैं । अर्थात् ये समस्त लोक और वेदवाणियां, नदियां कामधुक् भूमियां तेरी ही महान् सत्ता को प्रकट करने के लिये हैं ।

ऋषि | देवता | छन्द | स्वर - ऋषिः जमदग्नि: । देवता - पवमान: सोम:। छन्दः - गायत्री । स्वरः - षड्ज: ।

इस भाष्य को एडिट करें
Top