Loading...
अथर्ववेद > काण्ड 15 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य।योऽस्य॑ तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । तृ॒तीय॑: । अ॒पा॒न:। सा । अ॒मा॒ऽवा॒स्या᳡ ॥१६.३॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य।योऽस्य तृतीयोऽपानः सामावास्या ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । तृतीय: । अपान:। सा । अमाऽवास्या ॥१६.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 3

    भावार्थ -
    (यः अस्य तृतीयः अपानः) जो इस जीव का तीसरा अपान है वैसे ही (तस्य व्रात्यस्य) उस व्रात्य प्रजापति का तीसरा अपान (सा अमावास्या) वह अमावास्या है।

    ऋषि | देवता | छन्द | स्वर - १-३ सामन्युष्णिहौ, २, ४, ५ प्राजापत्योष्णिहः, ६ याजुषीत्रिष्टुप् ७ आसुरी गायत्री। सप्तर्चं षोडशं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top