अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 6
सूक्त - अध्यात्म अथवा व्रात्य
देवता - याजुषी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ: । अ॒पा॒न: । स: । य॒ज्ञ: ॥१६.६॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य षष्ठोऽपानः स यज्ञः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । षष्ठ: । अपान: । स: । यज्ञ: ॥१६.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 6
विषय - व्रात्य के सात अपानों का निरूपण।
भावार्थ -
(यः अस्य षष्ठः अपानः) जो इस जीव का छठा अपान है वैसे ही (तस्य व्रात्यस्य) उस व्रात्य प्रजापति का पष्ठ अपान (सः यज्ञः) वह यज्ञ है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ सामन्युष्णिहौ, २, ४, ५ प्राजापत्योष्णिहः, ६ याजुषीत्रिष्टुप् ७ आसुरी गायत्री। सप्तर्चं षोडशं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें