Loading...
अथर्ववेद > काण्ड 15 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 8/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वि॒शां च॒ वै ससब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    वि॒शाम् । च॒ । वै । स: । सऽब॑न्धूनाम् । च॒ । अन्न॑स्य । च॒ । अ॒न्न॒ऽअद्य॑स्य । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥८.३॥


    स्वर रहित मन्त्र

    विशां च वै ससबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    विशाम् । च । वै । स: । सऽबन्धूनाम् । च । अन्नस्य । च । अन्नऽअद्यस्य । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥८.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 8; मन्त्र » 3

    भावार्थ -
    (यः एवं वेद) जो व्रात्य के इस प्रकार के स्वरूप को जानता है (सः) वह (दिशाम् सबन्धूनां) समस्त बन्धुओं सहित समस्त प्रजाओं का (अन्नस्य च अन्नाद्यस्य च) अन्न और अन्न से उत्पन्न अन्य खाद्य पदार्थों का (प्रियं धाम भवति) प्रिय आश्रय हो जाता है।

    ऋषि | देवता | छन्द | स्वर - १ साम्नी उष्णिक्, २ प्राजापत्यानुष्टुप् ३ आर्ची पंक्तिः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top