Sidebar
अथर्ववेद - काण्ड 16/ सूक्त 9/ मन्त्र 4
व॑स्यो॒भूया॑य॒वसु॑मान्य॒ज्ञो वसु॑ वंसिषीय॒ वसु॑मान्भूयासं॒ वसु॒ मयि॑ धेहि ॥
स्वर सहित पद पाठव॒स्य॒:ऽभूया॑य । वसु॑ऽमान । य॒ज्ञ: । वसु॑ । वं॒शि॒षी॒य॒ । वसु॑ऽमान् । भू॒या॒स॒म् । वसु॑ । मयि॑ । धे॒हि॒ ॥९.४॥
स्वर रहित मन्त्र
वस्योभूयायवसुमान्यज्ञो वसु वंसिषीय वसुमान्भूयासं वसु मयि धेहि ॥
स्वर रहित पद पाठवस्य:ऽभूयाय । वसुऽमान । यज्ञ: । वसु । वंशिषीय । वसुऽमान् । भूयासम् । वसु । मयि । धेहि ॥९.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 9; मन्त्र » 4
विषय - ऐश्वर्य प्राप्ति।
भावार्थ -
अति अधिक ऐश्वर्यवान् होने के लिये (यज्ञः वसुमान्) यज्ञ, प्रजापति स्वयं वसु ऐश्वर्य से युक्त है। उसकी कृपासे मैं स्वयं (वसु) ऐश्वर्य को (वंशिषीय) प्राप्त करूं। मैं (वसुमान् भूयासम्) धनैश्वर्य सम्पन्न होऊं। (मयि) मेरे में हे परमात्मन् ! (वसु धेहि) ऐश्वर्य प्रदान कर।
यह समस्त विजयसूक्त अध्यात्म में अन्तः शत्रुओं के वशीकरण पर भी लगते हैं। समस्त विजय करके हम (स्वः) मोक्ष सुख का लाभ करें।
टिप्पणी -
इति षोडशं काण्ड समाप्तम्।
षोडशे नव पर्यायाः अनुवाकद्वयं तथा।
शतं तिस्त्रोऽवसानर्चो गण्यन्तेथर्ववेदिमिः॥
वाणवस्वङ्कसोमाब्दे श्रावणे च सिते शनौ।
एकादश्यां गतं काण्डं ब्रह्मणः षोडशं शुभम्॥
इति प्रतिष्ठितविद्यालंकार-मीमांसातीर्थविरुदोपशोभित-श्रीमज्जयदेवशर्मणा विरचितेऽथर्वणो ब्रह्मवेदस्यालोकभाष्ये षोडशं काण्डं समाप्तम्।
ऋषि | देवता | छन्द | स्वर - चत्वारि वै वचनानि। १ प्रजापतिः, २ मन्त्रोक्ता देवता च, ३, ४ आसुरी गायत्री, १ आसुरी अनुष्टुप, २ आर्च्युष्णिक्, ३ साम्नी पंक्तिः, ४ परोष्णिक्। चतुर्ऋचं नवमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें