Sidebar
अथर्ववेद - काण्ड 16/ सूक्त 9/ मन्त्र 3
अग॑न्म॒ स्वःस्वरगन्म॒ सं सूर्य॑स्य॒ ज्योति॑षागन्म ॥
स्वर सहित पद पाठअग॑न्म । स्व᳡: । स्व᳡: । अ॒ग॒न्म॒ । सम् । सूर्य॑स्य । ज्योति॑षा । अ॒ग॒न्म॒ ॥९.३॥
स्वर रहित मन्त्र
अगन्म स्वःस्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥
स्वर रहित पद पाठअगन्म । स्व: । स्व: । अगन्म । सम् । सूर्यस्य । ज्योतिषा । अगन्म ॥९.३॥
अथर्ववेद - काण्ड » 16; सूक्त » 9; मन्त्र » 3
विषय - ऐश्वर्य प्राप्ति।
भावार्थ -
हम (स्वः) सुखमय राष्ट्र को (अगन्म) प्राप्त हों, (सूर्यस्य ज्योतिषा सम् अगन्म) सूर्य के तेज से युक्त हों, (स्वः अगन्म) हम सुखमय लोक को प्राप्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चत्वारि वै वचनानि। १ प्रजापतिः, २ मन्त्रोक्ता देवता च, ३, ४ आसुरी गायत्री, १ आसुरी अनुष्टुप, २ आर्च्युष्णिक्, ३ साम्नी पंक्तिः, ४ परोष्णिक्। चतुर्ऋचं नवमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें