Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 104/ मन्त्र 1
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑। पा॑व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥
स्वर सहित पद पाठइ॒मा: । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिर॑: । व॒र्ध॒न्तु॒ । या । मम॑ । पा॒व॒कऽव॑र्णा: । शुच॑य: । वि॒प॒:ऽचित॑: । अ॒भि। स्तोमै॑: । अ॒नू॒ष॒त॒ ॥१०४.१॥
स्वर रहित मन्त्र
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम। पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥
स्वर रहित पद पाठइमा: । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिर: । वर्धन्तु । या । मम । पावकऽवर्णा: । शुचय: । विप:ऽचित: । अभि। स्तोमै: । अनूषत ॥१०४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 104; मन्त्र » 1
विषय - राजा परमेश्वर।
भावार्थ -
हे (पुरूवसो) प्रचुर ऐश्वर्य वाले परमेश्वर ! (याः मम इमाः गिरः) जो मेरी ये वाणियां हैं वे (त्वा ३) तुझे ही (वर्धन्तु) बढ़ावें, तेरी ही महिमा गावें। (पावकवर्णाः) अग्नि के समान तेजस्वी, (शुचयः) शुद्ध पवित्र आचारवान् (विपश्चितः) ज्ञानवान्, मेधावी पुरुष (स्तोमैः) स्तुति समूहों से (त्वा अनूषत) तेरी ही स्तुति करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-२ मेध्यातिथिर्ऋषिः। ३-४ नृमेधः। इन्दो देवता। प्रगाथाः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें