Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 117/ मन्त्र 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
स्वर सहित पद पाठय: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥
स्वर रहित पद पाठय: । ते । मद: । युज्य: । चारु: । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ॥ य: । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥११७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 117; मन्त्र » 2
विषय - राजा, आत्मा।
भावार्थ -
हे (हर्यश्व) वेगवान् अश्वों वाले ! (यः) जो (ते) तेरा (युज्यः) परस्पर संयोग, सत्संग से प्राप्त होने वाला (चारुः) उत्तम (मदः) हर्ष या तृप्तिकर बल (अस्ति) है और (येन) जिससे तू (वृत्राणि) विघ्नकारी शत्रुओं को (हंसि) विनाश करता है हे (प्रभूवसो) अधिक ऐश्वर्यवाले ! हे (इन्द) ऐश्वर्यवन् ! (सः) वह (त्वाम्) तुझको (ममत्तु) आनन्द प्रसन्न रखखे।
अध्यात्म में—(यः ले युज्यः चारुः मदः) जो तेरा योग समाधि से उत्पन्न व्यापक आनन्द है, जिससे हे (हर्यश्व) दुःखहारी प्राणों वाले जीव ! तू (वृत्राणि हंसि) बाधक तामस कारणों को विनष्ट करता है। (प्रभूवसो) अधिक सामर्थ्यवान् शरीरवासिन् जीव ! वह तुझे सदा आनन्दित रक्खे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। इन्द्रो देवता विराजः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें