Loading...
अथर्ववेद > काण्ड 20 > सूक्त 121

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 121/ मन्त्र 2
    सूक्त - देवातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-१२१

    न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥

    स्वर सहित पद पाठ

    न । त्वाऽवा॑न् । अ॒न्य: । दि॒व्य: । न । पार्थि॑व: । न । जा॒त: । न । ज॒नि॒ष्य॒ते॒ ॥ अ॒श्व॒ऽयन्त॑: । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिन॑: । ग॒व्यन्त॑: । त्वा॒ । ह॒वा॒म॒हे॒ ॥१२१.२॥


    स्वर रहित मन्त्र

    न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥

    स्वर रहित पद पाठ

    न । त्वाऽवान् । अन्य: । दिव्य: । न । पार्थिव: । न । जात: । न । जनिष्यते ॥ अश्वऽयन्त: । मघऽवन् । इन्द्र । वाजिन: । गव्यन्त: । त्वा । हवामहे ॥१२१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 121; मन्त्र » 2

    भावार्थ -
    हे (इन्द्र) परमेश्वर ! (त्वावान्) तुझसा (अन्यः) दूसरा (न दिव्यः न पार्थिवः) न आकाश में और न पृथिवी में (न जातः न जनिष्यते) न पैदा हुआ है और न पैदा होगा। है (मघवन्) ऐश्वर्यवन् ! हम (अश्वायन्तः) अश्वों की कामना करते हुए और (गव्यन्तः) गौओं की कामना करते हुए (वाजिनः) अन्न और धनों के स्वामी होकर (त्वा हवामहे) तेरी स्तुति करते हैं।

    ऋषि | देवता | छन्द | स्वर - देवातिथि ऋषिः। इन्द्रो देवता। प्रगाथः। द्व्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top