अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 4
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। य॒ज्ञं च॑ नस्त॒न्वं च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑क्लृपाति ॥
स्वर सहित पद पाठइ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्र॑: । च॒ । विश्वे॑ । च॒ । दे॒वा: ॥ य॒ज्ञम् । च॒ । न॒: । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यै: । इन्द्र॑: । स॒ह । ची॒क्लृ॒पा॒ति॒ ॥१२४.४॥
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥
स्वर रहित पद पाठइमा । नु । कम् । भुवना । सीसधाम । इन्द्र: । च । विश्वे । च । देवा: ॥ यज्ञम् । च । न: । तन्वम् । च । प्रऽजाम् । च । आदित्यै: । इन्द्र: । सह । चीक्लृपाति ॥१२४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 4
विषय - परमेश्वर, राजा और आत्मा।
भावार्थ -
[ ४-६ ] तीनों मन्त्रों की व्याख्या देखो का० २०। ६३। १-३॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वामदेव ऋषिः। इन्द्रो देवता। गायत्र्यः ३ पादनिचृत्। षडृचं सूक्तम्।
इस भाष्य को एडिट करें