अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 2
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑। नृ॒म्णं तद्ध॑त्तमश्विना ॥
स्वर सहित पद पाठयत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षाम् । अनु॑ ॥ नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥१३९.२॥
स्वर रहित मन्त्र
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु। नृम्णं तद्धत्तमश्विना ॥
स्वर रहित पद पाठयत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषाम् । अनु ॥ नृम्णम् । तत् । धत्तम् । अश्विना ॥१३९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 2
विषय - माता, पिता, विद्वान्।
भावार्थ -
हे (अश्विना) विद्या में व्याप्त ज्ञाननिष्ठ और कर्म निष्ठ विद्वान् पुरुषो ! (यत् नृम्णं) जो धन ऐश्वर्य, मनुष्यों के अभिमत पदार्थ (अन्तरिक्षे) अन्तरिक्ष में (यत् दिवि) जो द्यौ लोक में और (यत् पञ्च मानुषान् अनु) जो पांच प्रकार के मनुष्य ब्राह्मण, क्षत्रिय, वैश्य और निषाद इनके हितकारी धन हैं (तत्) उसको (धत्तम्) धारण करो और प्रदान करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शशकर्ण ऋषिः। अश्विनौ देवते। १, ४ बृहत्यौ, २, ३ गायत्र्यौ, शेषाः अनुष्टुभः। ५ ककुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें