अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 4
पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि। इन्द्र॑स्य चर्षणी॒धृतः॑ ॥
स्वर सहित पद पाठपु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभि: । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृत॑: ॥१९.४॥
स्वर रहित मन्त्र
पुरुष्टुतस्य धामभिः शतेन महयामसि। इन्द्रस्य चर्षणीधृतः ॥
स्वर रहित पद पाठपुरुऽस्तुतस्य । धामऽभि: । शतेन । महयामसि । इन्द्रस्य । चर्षणिऽधृत: ॥१९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 4
विषय - परमेश्वर और राजा की शरणप्राप्ति।
भावार्थ -
(पुरुस्तुतस्य) प्रजाओं द्वारा स्तुति किये जाने वाले (इन्द्रस्य) ऐश्वर्यवान् का (शतेन धामभिः) धारण सामर्थ्यों से (चर्षणीघृतः) समस्त मनुष्यों को धारण पोषण करने हारे प्रभु को हम (महयामः) हम पूजा करें और ऐसे राजा का हम आदर सत्कार करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता। गायत्र्यः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें