अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 2
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा। अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥
स्वर सहित पद पाठअर॑म् । कामा॑य । हर॑य: । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑य: । हरी॒ इति॑ । तु॒रा ॥ अर्व॑त्ऽभि: । य: । हरिऽभि: । जोष॑म् । ईय॑ते । स: । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥३१.२॥
स्वर रहित मन्त्र
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा। अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥
स्वर रहित पद पाठअरम् । कामाय । हरय: । दधन्विरे । स्थिराय । हिन्वन् । हरय: । हरी इति । तुरा ॥ अर्वत्ऽभि: । य: । हरिऽभि: । जोषम् । ईयते । स: । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥३१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 2
विषय - राजा के कर्तव्य।
भावार्थ -
(हरयः) वीर राजगण (कामाग्र) कमनीय राजा के लिये (अरं) अति अधिक, पर्याप्त (सवनानि दधन्विरे) ऐश्वर्यों को लाकर देते हैं। और (हरयः) वे वीर जन ही (स्थिराय) उस स्थिरता से विद्यमान सुदृढ सम्राट के (तुरा हरी) वेगवान् अश्वों और उत्साह पराक्रम को भी (हिन्वन्) युद्ध में और भी उत्तेजित करते हैं। (यः) जो (अर्वद्भिः) अश्वों, घुड़ सवारों और (हरिभिः) वीर योद्धाओं से (जोषम्) तुष्टि को के (ईयते) प्राप्त होता है। (सः) वह इन्द्र ही (अस्य) इस राष्ट्र (हरिवन्तम्) वीर योद्धाओं से सुसज्जित, (कामम्) सुन्दर, अभिलाषा करने योग्य राजपद को (आनशे) भोग करता है।
अध्यात्म में—कामाय-जीवाय। जोषम्-परमानन्दः। हरिवन्तं कामम् प्राणयुक्तम् जीवात्मानम्। अर्वद्भिः–हरिभिः ज्ञानवद्भिः विद्वद्भिः।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वरुः सर्वहरिर्वाऐन्द्र ऋषिः। हरिस्तुतिर्देवता। जगत्यः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें