अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 1
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्यता॒ हरी॑। पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
स्वर सहित पद पाठता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒त॒: । ह॒र्य॒ता । हरी॒ इति॑ ॥ पुरूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमा॑: । हर॑य: । द॒ध॒न्वि॒रे॒ ॥३१.१॥
स्वर रहित मन्त्र
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी। पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥
स्वर रहित पद पाठता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहत: । हर्यता । हरी इति ॥ पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमा: । हरय: । दधन्विरे ॥३१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 1
विषय - राजा के कर्तव्य।
भावार्थ -
(ता) वे दोनों (हर्यता) कमनीय, कान्तियुक्त, उत्तम गुणवान् (हरी) हरणशील, अश्वों के समान नियुक्त, उत्साह और पराक्रम एवं दो प्रधान पुरुष (वज्रिणं) वज्र को धारण करने वाले (मन्दिनं) अति प्रसन्न एवं अन्यों को सन्तुष्ट रखने वाले (स्तोम्यं) स्तुतियोग्य (इन्द्रम्) ऐश्वर्यवान् राजा को (रथे) रथ के समान रमण साधन इस राष्ट्र में (मदे) आनन्द लाभ के लिये (वहतः) धारण करते हैं। (अस्मै) इस (हर्यते) कमनीय गुणों से युक्त (इन्द्राय) परमऐश्वर्य युक्त राजा को (सोमाः हरयः) सौम्य गुण वाले, उत्तम पुरुष, या अधनिस्थ माण्डलिक जन (पुरूणि) बहुत से (सवनानि) ऐश्वर्य (दधन्विरे) प्रदान करते हैं।
अध्यात्म में—हरयः प्राणाः। रथे देहे। सवनानि बलानि। हरी प्राणापानौ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वरुः सर्वहरिर्वाऐन्द्र ऋषिः। हरिस्तुतिर्देवता। जगत्यः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें