Loading...
अथर्ववेद > काण्ड 20 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 5
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०

    त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः। त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्यमसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥

    स्वर सहित पद पाठ

    त्वम्ऽत्व॑म् । अ॒ह॒र्य॒था॒: । उप॑ऽस्तुत: । पूर्वे॑भि: । इ॒न्द्र॒ । ह॒रि॒के॒श॒ । यज्व॑ऽभि: ॥ त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राध॑: । ह॒र‍ि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥३०.५॥


    स्वर रहित मन्त्र

    त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः। त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥

    स्वर रहित पद पाठ

    त्वम्ऽत्वम् । अहर्यथा: । उपऽस्तुत: । पूर्वेभि: । इन्द्र । हरिकेश । यज्वऽभि: ॥ त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राध: । हर‍िऽजात । हर्यतम् ॥३०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 5

    भावार्थ -
    हे (हरिकेश) रश्मि रूप केशों से युक्त, सूर्य के समान तेजस्विन् ! हे (इन्द्र) ऐश्वर्यवान् ! राजन् ! (पूर्वेभिः) पूर्व के (यज्चभिः) युद्ध यज्ञ के करने वाले शूरवीर एवं देवोपासक विद्वान् पुरुषों से (उपस्तुतः) स्तुति किया जाकर (त्वं त्वम्) तू ही तू (अहर्यथाः) सर्वत्र दिखाई देता है। (त्वं हर्यसि) तू सबको प्रीतिकर है। हे (हरिजात) वेगवान् वीर पुरुषों में भी सर्व प्रसिद्ध (विश्वम् उक्थम्) समस्त प्रशंसनीय (हर्यतम्) कान्तिमान् रुचिकर (असामि) सम्पूर्ण (राधः) ऐश्वर्य (तव) तेरा ही है। ईश्वर पक्ष में—हे (हरिकेश) सूर्य के समान तेजस्विन् ! पूर्व के विद्वानों से स्तुति किया जाकर तू ही तू सर्वत्र दिखाई देता है। यह समस्त ऐश्वर्य भी तेरा ही है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः-बरुः सर्वहरिर्वा। देवता-इन्द्रः। छन्दः-गायत्री। पञ्चर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top