Loading...
अथर्ववेद > काण्ड 20 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 2
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०

    हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑। आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥

    स्वर सहित पद पाठ

    हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्त॑: । ह॒री इति॑ । दि॒व्यम् । यथा॑ । सद॑: ॥ आ । यम् । पृ॒णन्ति॑ । हर‍ि॑ऽभि: । न । धे॒नव॑: । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् ।अ॒र्च॒त॒ ॥३०.२॥


    स्वर रहित मन्त्र

    हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥

    स्वर रहित पद पाठ

    हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्त: । हरी इति । दिव्यम् । यथा । सद: ॥ आ । यम् । पृणन्ति । हर‍िऽभि: । न । धेनव: । इन्द्राय । शूषम् । हरिऽवन्तम् ।अर्चत ॥३०.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 2

    भावार्थ -
    (ये) जो विद्वान् (योनिम्) सबके आश्रयभूत (हरिम्) सबके दुःखों को हरण करने वाले या शत्रु को मार भगाने वाले, शूरवीर को (दिव्यं सदः यथा) दिव्य आश्रय गृह के समान (हरी हिन्वन्तः) उसके अश्वों के समान उत्साह और बल को बढ़ाते हुए (सम् अस्वरन्) उसकी स्तुति करते हैं और (धेनवः) गौएं जिस प्रकार दुग्धों से अपने स्वामी को तृप्त करती हैं उसी प्रकार (यं) जिस इन्द्र को वे विद्वान् पुरुष (हरिभिः) मनोहर पदार्थों और वेगवान् सैनिकों से (आपृणन्ति) सब तरह पुष्ट और पालन करते हैं (इन्द्राय) इन्द्र राजा के उस (हरिवन्तम्) सैनिकों युक्त (शूषम्) बलवान् शत्रुओं के शोषक बल को आप लोग भी (अर्चत) बढ़ाओ।

    ऋषि | देवता | छन्द | स्वर - ऋषिः-बरुः सर्वहरिर्वा। देवता-इन्द्रः। छन्दः-गायत्री। पञ्चर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top