अथर्ववेद - काण्ड 20/ सूक्त 38/ मन्त्र 4
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑। इन्द्रं॒ वाणी॑रनूषत ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । गा॒थिन॑: । बृ॒हत् । इन्द्र॑म् । अ॒र्केभि॑: । अ॒र्किण॑: ॥ इन्द्र॑म् । वाणी॑: । अ॒नू॒ष॒त॒ ॥३८.४॥
स्वर रहित मन्त्र
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः। इन्द्रं वाणीरनूषत ॥
स्वर रहित पद पाठइन्द्रम् । इत् । गाथिन: । बृहत् । इन्द्रम् । अर्केभि: । अर्किण: ॥ इन्द्रम् । वाणी: । अनूषत ॥३८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 38; मन्त्र » 4
विषय - ईश्वर स्तुति प्रार्थना
भावार्थ -
हे (गाथिनः) ब्रह्म-स्तुतियों का गान करनेहारे और (अर्किणः) अर्चनाशील विद्वान् पुरुषो ! आप लोग (इन्द्रम् इत्) इन्द, ऐश्वर्यवान् आत्मा को ही (अर्केभिः) स्तुति वचनों से (बृहत्) महान् बतलाते हो। उसी (इन्द्रं) ऐश्वर्यवान् आत्मा को (वाणीः) समस्त वेदवाणियां (अनूषत) स्तुति करती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ मधुच्छन्दा ऋषिः। ४-६ इरिम्बिठिः काण्वः। इन्द्रो देवता। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें