अथर्ववेद - काण्ड 20/ सूक्त 38/ मन्त्र 1
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम्। एदं ब॒र्हिः स॑दो॒ मम॑ ॥
स्वर सहित पद पाठआ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ॥ आ । इ॒दम् । ब॒र्हि: । स॒द॒: । मम॑ ॥३८.१॥
स्वर रहित मन्त्र
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्। एदं बर्हिः सदो मम ॥
स्वर रहित पद पाठआ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् ॥ आ । इदम् । बर्हि: । सद: । मम ॥३८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 38; मन्त्र » 1
विषय - ईश्वर स्तुति प्रार्थना
भावार्थ -
हे (इन्द्रः) इन्द्र ऐश्वर्यवन् ! (आयाहि) तू आ। (ते हि सुषुम) तेरे लिये ही हम सोमरस, ऐश्वर्यवान् राष्ट्र ऐश्वर्य को अध्यात्म में समाधिरस को तैयार करते हैं (इमम् सोमम् पिब) इस सोम रस, ‘सोम’ अर्थात् राज्यपद का पानकर, भोग कर। (इदं मम बर्हिः) यह आसन के समान मेरा प्रजामय बृहत् राष्ट्र है। इस पर (आसदः) आकर विराजमान हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ मधुच्छन्दा ऋषिः। ४-६ इरिम्बिठिः काण्वः। इन्द्रो देवता। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें