Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 2
या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः। स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
स्वर सहित पद पाठया: । इ॒न्द्र॒ । भुज॑: । आ । अभ॑र: । स्व॑:ऽवान् । असु॑रेभ्य: ॥ स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिष: ॥५५.२॥
स्वर रहित मन्त्र
या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः। स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
स्वर रहित पद पाठया: । इन्द्र । भुज: । आ । अभर: । स्व:ऽवान् । असुरेभ्य: ॥ स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिष: ॥५५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 2
विषय - ईश्वर से ऐश्वर्य की याचना।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् (स्वर्वान्) स्वः = आनन्दप्रद भोग्य सम्पदाओं से अथवा सुखमय आनन्द से युक्त तू (याः भुजः) जिन भोग्य सम्पदाओं को (असुरेभ्यः आभरः = आहरः) असुरों से छीन कर लाता है। अथवा—(असुरेभ्यः) प्राणवान् जन्तुओं को (आहरः) प्रदान करता है हे (मघवन्) ऐश्वर्यवन् ! उन समस्त ऐश्वर्य सम्पदाओं से (अस्य) इस अपने साक्षात् स्वरूप के (स्तोतारम् इत्) अपने स्तुतिकर्त्ता साधक को (वर्धय) बढ़ा और (ये च) जो भी (त्वे) तेरे निमित्त (वृक्त बर्हिषः) धान्य के समान काट देने योग्य देहबन्धनों को काट चुके हों उनको भी बढ़ा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - रेभ ऋषिः। इन्दो देवता। बृहत्यः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें