Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 65/ मन्त्र 1
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्। कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥
स्वर सहित पद पाठएतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑य: । स्तोम्य॑म् । नर॑म् ॥ कृ॒ष्टी: । य: । विश्वा॑: । अ॒भि । अस्ति॑। एक॑: । इत् ॥६५.१॥
स्वर रहित मन्त्र
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्। कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
स्वर रहित पद पाठएतो इति । नु । इन्द्रम् । स्तवाम । सखाय: । स्तोम्यम् । नरम् ॥ कृष्टी: । य: । विश्वा: । अभि । अस्ति। एक: । इत् ॥६५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 65; मन्त्र » 1
विषय - परमेश्वर और राजा।
भावार्थ -
हे (सखायः) मित्र जनो ! (आ इत् नु) आओ, (यः) जो (एक इत्) एक अद्वितीय अकेला ही (विश्वाः) समस्त (कृष्टी) आकर्षण शक्ति से बद्ध लोकों के (अभि अस्ति) ऊपर वश कर रहा है उस (स्तोम्यं) स्तुति योग्य (नरम्) सबके नेता, सबके सञ्चालक (इन्द्रम्) ऐश्वर्यवान् परमेश्वर की (स्तवाम) स्तुति करें।
राजा के पक्ष में—(यः) जो (विश्वा: कृष्टीः एक इत् अभि अस्ति) समस्त मनुष्यों को अकेला ही वश करता है उस (स्तोम्यं नरं स्तवाम) स्तुति योग्य पुरुष के गुणकीर्तन करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वमनाः वैयश्व ऋषिः। इन्द्रो देवता। उष्णिहः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें