Loading...
अथर्ववेद > काण्ड 20 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 98/ मन्त्र 1
    सूक्त - शंयुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९८

    त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥

    स्वर सहित पद पाठ

    त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रव॑: ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नर॑: । त्वाम् । काष्ठासु । अर्व॑त: ॥९८.१॥


    स्वर रहित मन्त्र

    त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

    स्वर रहित पद पाठ

    त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारव: ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नर: । त्वाम् । काष्ठासु । अर्वत: ॥९८.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 98; मन्त्र » 1

    भावार्थ -
    हम (कारवः) शिल्पी, विद्वान् लोग (वाजस्य सातौ) अन्न और संग्राम के लाभ करने के लिये (त्वाम् इत् हि) तुझ को ही (हवामहे) बुलाते हैं। (नरः) नेता मनुष्य लोग भी (वृत्रेषु) शत्रुओं के या चढ़ने पर (सत्पतिम्) सज्जनों के प्रतिपालक (त्वाम्) तुझ को ही स्मरण करते हैं और (अर्वतः) घोड़े या वेगवान् यानद्वारा जाने लायक (काष्ठासु) दिशाओं में या दूर के देशों में भी लोग (त्वां) तुझे ही पुकारते हैं।

    ऋषि | देवता | छन्द | स्वर - शंयुऋषिः। इन्द्रो देवता। प्रगाथौ। द्व्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top