Loading...
अथर्ववेद > काण्ड 20 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 97/ मन्त्र 3
    सूक्त - कलिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-९७

    कदू॒ न्वस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म्। केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥

    स्वर सहित पद पाठ

    कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ॥ केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुष॑: । परि॑ । वृ॒त्र॒ऽहा ॥९७.३॥


    स्वर रहित मन्त्र

    कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम्। केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥

    स्वर रहित पद पाठ

    कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ॥ केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुष: । परि । वृत्रऽहा ॥९७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 97; मन्त्र » 3

    भावार्थ -
    (अस्य इन्द्रस्य) इस शत्रुहन्ता राजा का (कद्उनु पौंस्यम्) कौनसा शौर्य का काम (अकृतम् अस्ति) नहीं कर लिया है ? अर्थात् इसने सभी प्रकार के वीरता के कार्य कर लिये हैं। और (केन नु श्रोमतेन) किस श्रवण करने योग्य आश्चर्यजनक कार्य से (न शुश्रूषे) उसकी ख्याति नहीं सुनी जाती। वह तो (जनुषः परि) जन्म से ही (वृत्रहा) विघ्नकारी शत्रुओं का नाशक है।

    ऋषि | देवता | छन्द | स्वर - कलिर्ऋषिः। इन्द्रो देवता। बृहत्यः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top