Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 99/ मन्त्र 2
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥
स्वर रहित मन्त्र
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
स्वर रहित पद पाठअस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 99; मन्त्र » 2
विषय - राजा, सेनापति।
भावार्थ -
(सुतस्य) प्रस्तुत किये अभिषेक द्वारा प्राप्त राज्य के (विष्णवि) व्यापक (मदे) मद या हर्षाधिक्य से ही (इन्द्रः) शत्रुनाशक सेनापति (अस्य इत्) इस राजा के ही (वृष्णयं) बलशाली बहुत अधिक (शवः) बल को (वावृधे) बढ़ा देता है। (अस्य) इसके (तम्) उस (महिमानम्) महिमा को ही (आयवः) मनुष्यगण (पूर्वथा) पूर्व के समान (अद्य) आजतक भी (अनुस्तुवन्ति) निरन्तर स्तुति करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्यातिथिर्ऋषिः। इन्द्रो देवता। बृहत्यौ, प्रगाथः। द्व्यृचं सूक्तम्॥
इस भाष्य को एडिट करें