अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ॥
स्वर सहित पद पाठवि । आ॒ऽकू॒त॒य॒: । ए॒षा॒म् । इ॒त॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मु॒ह्य॒त॒ । अथो॒ इति॑ । यत् । अ॒द्य । ए॒षा॒म् । हृ॒दि । तत् । ए॒षा॒म् । परि॑ । नि: । ज॒हि॒ ॥२.४॥
स्वर रहित मन्त्र
व्याकूतय एषामिताथो चित्तानि मुह्यत। अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥
स्वर रहित पद पाठवि । आऽकूतय: । एषाम् । इत । अथो इति । चित्तानि । मुह्यत । अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । नि: । जहि ॥२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 4
विषय - शत्रु सेना के प्रति सेनापति के कर्तव्य ।
भावार्थ -
हे (आकूतयः) दृढ़ संकल्पो ! अर्थात् पराक्रम करने के संकल्पो ! (एषां) इन शत्रुओं से तुम (वि इत) पृथक् हो जाओ (अथो) और इनके (चित्तानि) चित्तों को (मुह्यत) मूढ़ कर दो । (अथो) और (यद्) जो (अद्य) आज (एषां) इनके (हृदि) हृदय में चिन्तित मनोरथ है (तद्) वह भी (एषां) इनका (परि निर्जहि) सब प्रकार से नाश कर ।
टिप्पणी -
‘वि आऽकूतयः’—ऐसा पदपाठ होने पर भी ‘व्याकूतयः’ सायण ने एक पद माना है।
‘व्याकूतय’ इत्येकं पदम् सा० भा०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । सेनासंमोहनम् । अग्न्यादयो बहवो देवताः । १, ५, ६ त्रिष्टुभः। २-४ अनुष्टुभौ। षडृचं सूक्तम् ।
इस भाष्य को एडिट करें