अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
अ॑र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥
स्वर सहित पद पाठअ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ । वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥२०.७॥
स्वर रहित मन्त्र
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय। वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
स्वर रहित पद पाठअर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय । वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् ॥२०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 7
विषय - ईश्वर से उत्तम ऐश्वर्य और सद्गुणों की प्रार्थना ।
भावार्थ -
हे परमात्मन् ! आप (अर्यमणम्) न्यायकारी प्रजा के नियन्ता को, (बृहस्पतिम्) वेद के परिपालक विद्वान् को और (इन्द्रम्) ऐश्वर्यशील राजा को (दानाय) हमारे इष्ट धनादि सामर्थ्य दान करने के लिये (चोदय) प्रेरित कर । इसी प्रकार (वातम्) सब के प्रेरक प्राणरूप वायु (विष्णुम्) यज्ञ, (सरस्वतीम्) सर्व रसमय ज्ञानमय वेद वाणी और (वाजिनम्) बल, ज्ञान और अन्न के दाता (सवितारम्) सूर्य को भी प्रेरित करे कि वे हमें अपनी शक्तियों से बलवान् करें।
टिप्पणी -
(तृ०) ‘वाचं विष्णु’। इति यजु०॥
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः । अग्निर्वा मन्त्रोक्ता नाना देवताः। १-५, ७, ९, १० अनुष्टुभः। ६ पथ्या पंक्तिः। ८ विराड्जगती। दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें