Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सुक्त

    याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते। ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ॥

    स्वर सहित पद पाठ

    याव॑त् । चत॑स्र: । प्र॒ऽदिश॑: । चक्षु॑: । याव॑त् । स॒म्ऽअ॒श्नु॒ते । ताव॑त् । स॒म्ऽऐतु॑ । इ॒न्द्रि॒यम् । मयि॑ । तत् । ह॒स्ति॒ऽव॒र्च॒सम् ॥२२.५॥


    स्वर रहित मन्त्र

    यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते। तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥

    स्वर रहित पद पाठ

    यावत् । चतस्र: । प्रऽदिश: । चक्षु: । यावत् । सम्ऽअश्नुते । तावत् । सम्ऽऐतु । इन्द्रियम् । मयि । तत् । हस्तिऽवर्चसम् ॥२२.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 5

    भावार्थ -
    (यावत् चतस्रः प्रदिशः) जितनी भर चारों दिशाएं हैं और यावत् चक्षुः (समश्नुते) और जितनी दूर तक हमारी चक्षु फैल सकती है, (तावत्) उतना (मयि) मुझ में (हस्तिं-वर्चस) हस्ती के समान या सूर्य के समान (इन्द्रियं) मेरे आत्मा में सामर्थ्य (सम् आ एतु) मुझ में समाजाय। मैं अनन्त तेजस्वी हो जाऊं।

    ऋषि | देवता | छन्द | स्वर - वशिष्ठ ऋषिः । वर्चो देवता । बृहस्पतिरुत विश्वेदेवाः । १ विराट् त्रिष्टुप् । ३ त्रिपदा परानुष्टुप् विराड्जगती । ४ त्र्यवसाना षट्पदा जगती । २, ५, ६ अनुष्टुभः ॥ षडृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top