Loading...
अथर्ववेद > काण्ड 3 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - चन्द्रमाः, योनिः छन्दः - उपरिष्टाद्भुरिग्बृहती सूक्तम् - वीरप्रसूति सूक्त

    कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते। वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥

    स्वर सहित पद पाठ

    कृ॒णोमि॑ । ते॒ । प्रा॒जा॒ऽप॒त्यम् । आ । योनि॑म् । गर्भ॑: । ए॒तु॒ । ते॒ । वि॒न्दस्व॑ । त्वम् । पु॒त्रम् । ना॒रि॒ । य: । तुभ्य॑म् । शम् । अस॑त् । शम् । ऊं॒ इति॑ । तस्मै॑ । त्वम् । भव॑ ॥२३.५॥


    स्वर रहित मन्त्र

    कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते। विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥

    स्वर रहित पद पाठ

    कृणोमि । ते । प्राजाऽपत्यम् । आ । योनिम् । गर्भ: । एतु । ते । विन्दस्व । त्वम् । पुत्रम् । नारि । य: । तुभ्यम् । शम् । असत् । शम् । ऊं इति । तस्मै । त्वम् । भव ॥२३.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 5

    भावार्थ -
    हे नारि ! (ते) तेरे लिये मैं (प्राजापत्यम्) प्रजापति का कार्य अर्थात् पुत्रोत्पति या बीजवपन का कार्य (कृणोमि) करता हूं । (योनिम्) योनिस्थान में (गर्भः) गर्भ, गर्भित डिम्ब (आ एतु) आवे । हे नारि ! (त्वम् पुत्रम् विन्दस्व) तू ऐसे पुत्र को प्राप्त कर (यः) जो (तुभ्यं) तुझे (शम् असत्) कल्याण और सुख का देने हारा हो । हे नारि ! (तस्मै) उस पुत्र के लिये (त्वं उ शम् भव) तू भी शान्तिदायक, कल्याणकारिणी और सुखकारी माता हो । पुत्र माता को शान्ति दें, रोग के कारण न हों, जीवन में दुःख न दें, इसी प्रकार पुत्रों को माता कष्ट न दें, स्वयं उसके रोग का कारण न हो और शान्ति दे ।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। चन्द्रमा उत योनिर्देवता। ५ उपरिष्टाद-भुरिग्-बृहती । ६ स्कन्धोग्रीवी बृहती। १-४ अनुष्टुभः। षडृचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top