अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - स्कन्धोग्रीवी बृहती
सूक्तम् - वीरप्रसूति सूक्त
यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑। तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ॥
स्वर सहित पद पाठयासा॑म् । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता । स॒मु॒द्र: । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ । ता: । त्वा॒ । पु॒त्र॒ऽविद्या॑य । दैवी॑: । प्र । अ॒व॒न्तु॒ । ओष॑धय: ॥२३.६॥
स्वर रहित मन्त्र
यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव। तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥
स्वर रहित पद पाठयासाम् । द्यौ: । पिता । पृथिवी । माता । समुद्र: । मूलम् । वीरुधाम् । बभूव । ता: । त्वा । पुत्रऽविद्याय । दैवी: । प्र । अवन्तु । ओषधय: ॥२३.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 6
विषय - उत्तम सन्तान उत्पन्न करने की विधि।
भावार्थ -
(यासां) जिन (वीरुधाम्) लताओं का (पिता) परिपालक (द्यौः) सूर्य और (माता पृथिवी) माता पृथिवी और (समुद्रः) जलधाराओं का बरसाने वाला मेघ (मूलं) मूल (बभूव) है (ताः) वे (देवीः) दिव्य ओषधियां हे नारि ! (ओषधयः) रस वीर्य विपाक को धारण करने वाली होकर (त्वा) तेरी और तेरे गर्भ की (पुत्र-विद्याय) पुत्र लाभ के लिये (प्र अवन्तु) रक्षा करें।
टिप्पणी -
(प्र०) ‘द्यौष्पिता’ इति बहुत्र। (प्र० द्वि०) ‘यासां पिता प्रर्जन्यो भूमिर्माता क्भूव’।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। चन्द्रमा उत योनिर्देवता। ५ उपरिष्टाद-भुरिग्-बृहती । ६ स्कन्धोग्रीवी बृहती। १-४ अनुष्टुभः। षडृचं सूक्तम्।
इस भाष्य को एडिट करें