अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 5
सूक्त - भृगुः
देवता - वनस्पतिः, प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - समृद्धि प्राप्ति सूक्त
शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र। कृ॒तस्य॑ का॒र्य॑स्य चे॒ह स्फा॒तिं स॒माव॑ह ॥
स्वर सहित पद पाठशत॑ऽहस्त । स॒म्ऽआह॑र । सह॑स्रऽहस्त । सम् । कि॒र॒ । कृ॒तस्य॑ । का॒र्य᳡स्य । च॒ । इ॒ह । स्फा॒तिम् । स॒म्ऽआव॑ह ॥२४.५॥
स्वर रहित मन्त्र
शतहस्त समाहर सहस्रहस्त सं किर। कृतस्य कार्यस्य चेह स्फातिं समावह ॥
स्वर रहित पद पाठशतऽहस्त । सम्ऽआहर । सहस्रऽहस्त । सम् । किर । कृतस्य । कार्यस्य । च । इह । स्फातिम् । सम्ऽआवह ॥२४.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 5
विषय - उत्तम धान्य और औषधियों के संग्रह का उपदेश ।
भावार्थ -
हे (शतहस्त) सैकड़ो हाथों-श्रमीजनों के स्वामिन् ! और हे (सहस्र-हस्त) हजारों हाथों-श्रमीजनों के स्वामिन् ! (सं किर) खेत में एक ही समय सर्वत्र बीज बखेर और (कृतस्य) अपने किये (कार्यस्य) कृषि-कार्य की (इह) इस उपजाऊ क्षेत्र में (स्फातिं) भारी फसल को (सम् आवह) प्राप्त कर ।
टिप्पणी -
(द्वि० तृ०) ‘सहस्रैव संगिरः यथेयं स्फातिरायसि’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। वनस्पतिएत प्रजापतिर्देवता। १, ३-७ अनुष्टुभः। २ निचृत्पथ्या पंक्तिः। सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें