Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - पापनाशन सूक्त
यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ॥
स्वर सहित पद पाठयदि॑। जाग्र॑त् ।यदि॑। स्वप॑न् । एन॑: । ए॒न॒स्य॑: । अक॑रम् । भू॒तम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रु॒प॒दात्ऽइ॑व । मु॒ञ्च॒ता॒म् ॥११५.२॥
स्वर रहित मन्त्र
यदि जाग्रद्यदि स्वपन्नेन एनस्योऽकरम्। भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥
स्वर रहित पद पाठयदि। जाग्रत् ।यदि। स्वपन् । एन: । एनस्य: । अकरम् । भूतम् । मा । तस्मात् । भव्यम् । च । द्रुपदात्ऽइव । मुञ्चताम् ॥११५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 2
विषय - पाप मोचन और मोक्ष।
भावार्थ -
(यदि) मैं (एनस्यः) पापकारी होकर (जाग्रद्) जागते हुए (यदि) या (स्वपन्) सोते हुए (एनः) पाप (अकरम्) करूँ तो जिस प्रकार (द्रुपदात् इव) द्रुपद अर्थात् खूंटे से बँधे हुए पशु को छुड़ाकर मुक्त कर दिया जाता है उसी प्रकार मेरे साथ लगे (भूतम्) भूतकाल के और (भव्यम् च) भविष्यत् काल के पाप को (तस्मात्) उक्त प्रकार से मुझे (मुताम्) छुड़ाओ। अथवा (द्रुपदान् इव भव्यं भूतं च मुञ्चताम्) खूंटे के समान मुझसे भूत अर्थात् इह लोक और भव्य अर्थात् अमुक लोक दोनों के कर्म-बन्धन को छुड़ाओ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। विश्वे देवा देवता:। अनुष्टुप्॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें